Original

स गत्वा त्वरितं वीरं जहि सौभद्रमाहवे ।वयं पार्थान्हनिष्यामो भीष्मद्रोणपुरःसराः ॥ २४ ॥

Segmented

स गत्वा त्वरितम् वीरम् जहि सौभद्रम् आहवे वयम् पार्थान् हनिष्यामो भीष्म-द्रोण-पुरःसराः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
त्वरितम् त्वरितम् pos=i
वीरम् वीर pos=n,g=m,c=2,n=s
जहि हा pos=v,p=2,n=s,l=lot
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
वयम् मद् pos=n,g=,c=1,n=p
पार्थान् पार्थ pos=n,g=m,c=2,n=p
हनिष्यामो हन् pos=v,p=1,n=p,l=lrt
भीष्म भीष्म pos=n,comp=y
द्रोण द्रोण pos=n,comp=y
पुरःसराः पुरःसर pos=a,g=m,c=1,n=p