Original

तस्य नान्यं प्रपश्यामि संयुगे भेषजं महत् ।ऋते त्वां राक्षसश्रेष्ठ सर्वविद्यासु पारगम् ॥ २३ ॥

Segmented

तस्य न अन्यम् प्रपश्यामि संयुगे भेषजम् महत् ऋते त्वाम् राक्षस-श्रेष्ठ सर्व-विद्यासु पारगम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
प्रपश्यामि प्रपश् pos=v,p=1,n=s,l=lat
संयुगे संयुग pos=n,g=n,c=7,n=s
भेषजम् भेषज pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
ऋते ऋते pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
राक्षस राक्षस pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
विद्यासु विद्या pos=n,g=f,c=7,n=p
पारगम् पारग pos=a,g=m,c=2,n=s