Original

एष कार्ष्णिर्महेष्वासो द्वितीय इव फल्गुनः ।चमूं द्रावयते क्रोधाद्वृत्रो देवचमूमिव ॥ २२ ॥

Segmented

एष कार्ष्णिः महा-इष्वासः द्वितीय इव फल्गुनः चमूम् द्रावयते क्रोधाद् वृत्रो देव-चमूम् इव

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
कार्ष्णिः कार्ष्णि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
द्वितीय द्वितीय pos=a,g=m,c=1,n=s
इव इव pos=i
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s
चमूम् चमू pos=n,g=f,c=2,n=s
द्रावयते द्रावय् pos=v,p=3,n=s,l=lat
क्रोधाद् क्रोध pos=n,g=m,c=5,n=s
वृत्रो वृत्र pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
चमूम् चमू pos=n,g=f,c=2,n=s
इव इव pos=i