Original

तं श्रुत्वा निनदं घोरं तव सैन्यस्य मारिष ।मारुतोद्धूतवेगस्य समुद्रस्येव पर्वणि ।दुर्योधनस्तदा राजा आर्श्यशृङ्गिमभाषत ॥ २१ ॥

Segmented

तम् श्रुत्वा निनदम् घोरम् तव सैन्यस्य मारिष मारुत-उद्धूत-वेगस्य समुद्रस्य इव पर्वणि दुर्योधनः तदा राजा आर्श्यशृङ्गिम् अभाषत

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
निनदम् निनद pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
मारुत मारुत pos=n,comp=y
उद्धूत उद्धू pos=va,comp=y,f=part
वेगस्य वेग pos=n,g=m,c=6,n=s
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
इव इव pos=i
पर्वणि पर्वन् pos=n,g=n,c=7,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
तदा तदा pos=i
राजा राजन् pos=n,g=m,c=1,n=s
आर्श्यशृङ्गिम् आर्श्यशृङ्गि pos=n,g=m,c=2,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan