Original

तेन विद्राव्यमाणानि तव सैन्यानि संयुगे ।चक्रुरार्तस्वरं घोरं पर्जन्यनिनदोपमम् ॥ २० ॥

Segmented

तेन विद्राव्यमाणानि तव सैन्यानि संयुगे चक्रुः आर्त-स्वरम् घोरम् पर्जन्य-निनद-उपमम्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
विद्राव्यमाणानि विद्रावय् pos=va,g=n,c=1,n=p,f=part
तव त्वद् pos=n,g=,c=6,n=s
सैन्यानि सैन्य pos=n,g=n,c=1,n=p
संयुगे संयुग pos=n,g=n,c=7,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
आर्त आर्त pos=a,comp=y
स्वरम् स्वर pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
पर्जन्य पर्जन्य pos=n,comp=y
निनद निनद pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s