Original

न शेकुः समरे क्रुद्धं सौभद्रमरिसूदनम् ।शस्त्रौघिणं गाहमानं सेनासागरमक्षयम् ।निवारयितुमप्याजौ त्वदीयाः कुरुपुंगवाः ॥ २ ॥

Segmented

न शेकुः समरे क्रुद्धम् सौभद्रम् अरि-सूदनम् गाहमानम् सेना-सागरम् अक्षयम् निवारयितुम् अपि आजौ त्वदीयाः कुरु-पुंगवाः

Analysis

Word Lemma Parse
pos=i
शेकुः शक् pos=v,p=3,n=p,l=lit
समरे समर pos=n,g=n,c=7,n=s
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
अरि अरि pos=n,comp=y
सूदनम् सूदन pos=a,g=m,c=2,n=s
गाहमानम् गाह् pos=va,g=m,c=2,n=s,f=part
सेना सेना pos=n,comp=y
सागरम् सागर pos=n,g=m,c=2,n=s
अक्षयम् अक्षय pos=a,g=m,c=2,n=s
निवारयितुम् निवारय् pos=vi
अपि अपि pos=i
आजौ आजि pos=n,g=f,c=7,n=s
त्वदीयाः त्वदीय pos=a,g=m,c=1,n=p
कुरु कुरु pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p