Original

द्रावयित्वा च तत्सैन्यं कम्पयित्वा महारथान् ।नन्दयामास सुहृदो मयं जित्वेव वासवः ॥ १९ ॥

Segmented

द्रावयित्वा च तत् सैन्यम् कम्पयित्वा महा-रथान् नन्दयामास सुहृदो मयम् जित्य इव वासवः

Analysis

Word Lemma Parse
द्रावयित्वा द्रावय् pos=vi
pos=i
तत् तद् pos=n,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=m,c=2,n=s
कम्पयित्वा कम्पय् pos=vi
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
नन्दयामास नन्दय् pos=v,p=3,n=s,l=lit
सुहृदो सुहृद् pos=n,g=m,c=6,n=s
मयम् मय pos=n,g=m,c=2,n=s
जित्य जि pos=vi
इव इव pos=i
वासवः वासव pos=n,g=m,c=1,n=s