Original

तेनार्दिता महाराज भारती सा महाचमूः ।बभ्राम तत्र तत्रैव योषिन्मदवशादिव ॥ १८ ॥

Segmented

तेन अर्दिता महा-राज भारती सा महा-चमूः बभ्राम तत्र तत्र एव योषित् मद-वशात् इव

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
अर्दिता अर्दय् pos=va,g=f,c=1,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भारती भारत pos=a,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
चमूः चमू pos=n,g=f,c=1,n=s
बभ्राम भ्रम् pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
तत्र तत्र pos=i
एव एव pos=i
योषित् योषित् pos=n,g=f,c=1,n=s
मद मद pos=n,comp=y
वशात् वश pos=n,g=m,c=5,n=s
इव इव pos=i