Original

तं दृष्ट्वा क्षत्रियाः शूराः प्रतपन्तं शरार्चिभिः ।द्विफल्गुनमिमं लोकं मेनिरे तस्य कर्मभिः ॥ १७ ॥

Segmented

तम् दृष्ट्वा क्षत्रियाः शूराः प्रतपन्तम् शर-अर्चिभिः द्वि-फल्गुनम् इमम् लोकम् मेनिरे तस्य कर्मभिः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
प्रतपन्तम् प्रतप् pos=va,g=m,c=2,n=s,f=part
शर शर pos=n,comp=y
अर्चिभिः अर्चि pos=n,g=m,c=3,n=p
द्वि द्वि pos=n,comp=y
फल्गुनम् फल्गुन pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
मेनिरे मन् pos=v,p=3,n=p,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p