Original

मण्डलीकृतमेवास्य धनुः पश्याम मारिष ।सूर्यमण्डलसंकाशं तपतस्तव वाहिनीम् ॥ १६ ॥

Segmented

मण्डलीकृतम् एव अस्य धनुः पश्याम मारिष सूर्य-मण्डली-संकाशम् तप्यमानस्य ते वाहिनीम्

Analysis

Word Lemma Parse
मण्डलीकृतम् मण्डलीकृ pos=va,g=n,c=2,n=s,f=part
एव एव pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
पश्याम पश् pos=v,p=1,n=p,l=lot
मारिष मारिष pos=n,g=m,c=8,n=s
सूर्य सूर्य pos=n,comp=y
मण्डली मण्डल pos=n,comp=y
संकाशम् संकाश pos=n,g=n,c=2,n=s
तप्यमानस्य तप् pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s