Original

मोहयित्वा कृपं द्रोणं द्रौणिं च स बृहद्बलम् ।सैन्धवं च महेष्वासं व्यचरल्लघु सुष्ठु च ॥ १५ ॥

Segmented

मोहयित्वा कृपम् द्रोणम् द्रौणिम् च स बृहद्बलम् सैन्धवम् च महा-इष्वासम् व्यचरल् लघु सुष्ठु च

Analysis

Word Lemma Parse
मोहयित्वा मोहय् pos=vi
कृपम् कृप pos=n,g=m,c=2,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
बृहद्बलम् बृहद्बल pos=n,g=m,c=2,n=s
सैन्धवम् सैन्धव pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
व्यचरल् विचर् pos=v,p=3,n=s,l=lan
लघु लघु pos=a,g=n,c=2,n=s
सुष्ठु सुष्ठु pos=i
pos=i