Original

शराश्च निशिताः पीता निश्चरन्ति स्म संयुगे ।वनात्फुल्लद्रुमाद्राजन्भ्रमराणामिव व्रजाः ॥ १३ ॥

Segmented

शराः च निशिताः पीता निश्चरन्ति स्म संयुगे वनात् फुल्ल-द्रुमात् राजन् भ्रमराणाम् इव व्रजाः

Analysis

Word Lemma Parse
शराः शर pos=n,g=m,c=1,n=p
pos=i
निशिताः निशा pos=va,g=m,c=1,n=p,f=part
पीता पीत pos=a,g=m,c=1,n=p
निश्चरन्ति निश्चर् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
वनात् वन pos=n,g=n,c=5,n=s
फुल्ल फुल्ल pos=a,comp=y
द्रुमात् द्रुम pos=n,g=m,c=5,n=s
राजन् राज् pos=va,g=m,c=1,n=s,f=part
भ्रमराणाम् भ्रमर pos=n,g=m,c=6,n=p
इव इव pos=i
व्रजाः व्रज pos=n,g=m,c=1,n=p