Original

हेमपृष्ठं धनुश्चास्य ददृशे चरतो दिशः ।तोयदेषु यथा राजन्भ्राजमानाः शतह्रदाः ॥ १२ ॥

Segmented

हेम-पृष्ठम् धनुः च अस्य ददृशे चरतो दिशः तोयदेषु यथा राजन् भ्राजमानाः शतह्रदाः

Analysis

Word Lemma Parse
हेम हेमन् pos=n,comp=y
पृष्ठम् पृष्ठ pos=n,g=n,c=1,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
ददृशे दृश् pos=v,p=3,n=s,l=lit
चरतो चर् pos=va,g=m,c=6,n=s,f=part
दिशः दिश् pos=n,g=f,c=2,n=p
तोयदेषु तोयद pos=n,g=m,c=7,n=p
यथा यथा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
भ्राजमानाः भ्राज् pos=va,g=f,c=1,n=p,f=part
शतह्रदाः शतह्रदा pos=n,g=f,c=1,n=p