Original

प्रहरन्सर्वशत्रुभ्यः पाण्डवानां महारथः ।अदृश्यत महेष्वासः सवज्र इव वज्रभृत् ॥ ११ ॥

Segmented

प्रहरन् सर्व-शत्रु पाण्डवानाम् महा-रथः अदृश्यत महा-इष्वासः स वज्रः इव वज्रभृत्

Analysis

Word Lemma Parse
प्रहरन् प्रहृ pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
शत्रु शत्रु pos=n,g=m,c=5,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
अदृश्यत दृश् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
pos=i
वज्रः वज्र pos=n,g=m,c=1,n=s
इव इव pos=i
वज्रभृत् वज्रभृत् pos=n,g=m,c=1,n=s