Original

न चैनं तावकाः सर्वे विषेहुररिघातिनम् ।प्रदीप्तं पावकं यद्वत्पतंगाः कालचोदिताः ॥ १० ॥

Segmented

न च एनम् तावकाः सर्वे विषेहुः अरि-घातिनम् प्रदीप्तम् पावकम् यद्वत् पतंगाः काल-चोदिताः

Analysis

Word Lemma Parse
pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
तावकाः तावक pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
विषेहुः विषह् pos=v,p=3,n=p,l=lit
अरि अरि pos=n,comp=y
घातिनम् घातिन् pos=a,g=m,c=2,n=s
प्रदीप्तम् प्रदीप् pos=va,g=m,c=2,n=s,f=part
पावकम् पावक pos=n,g=m,c=2,n=s
यद्वत् यद्वत् pos=i
पतंगाः पतंग pos=n,g=m,c=1,n=p
काल काल pos=n,comp=y
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part