Original

संजय उवाच ।अभिमन्यू रथोदारः पिशङ्गैस्तुरगोत्तमैः ।अभिदुद्राव तेजस्वी दुर्योधनबलं महत् ।विकिरञ्शरवर्षाणि वारिधारा इवाम्बुदः ॥ १ ॥

Segmented

संजय उवाच अभिमन्यू रथ-उदारः पिशङ्गैः तुरग-उत्तमैः अभिदुद्राव तेजस्वी दुर्योधन-बलम् महत् विकिरञ् शर-वर्षाणि वारि-धाराः इव अम्बुदः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अभिमन्यू अभिमन्यु pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
उदारः उदार pos=a,g=m,c=1,n=s
पिशङ्गैः पिशङ्ग pos=a,g=m,c=3,n=p
तुरग तुरग pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
दुर्योधन दुर्योधन pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
विकिरञ् विकृ pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
वारि वारि pos=n,comp=y
धाराः धारा pos=n,g=f,c=2,n=p
इव इव pos=i
अम्बुदः अम्बुद pos=n,g=m,c=1,n=s