Original

न्यस्तशस्त्रे ततो भीष्मे निहतान्पश्य पाण्डवान् ।मयैकेन रणे राजन्ससुहृद्गणबान्धवान् ॥ १३ ॥

Segmented

न्यस्त-शस्त्रे ततो भीष्मे निहतान् पश्य पाण्डवान् मया एकेन रणे राजन् स सुहृद्-गण-बान्धवान्

Analysis

Word Lemma Parse
न्यस्त न्यस् pos=va,comp=y,f=part
शस्त्रे शस्त्र pos=n,g=m,c=7,n=s
ततो ततस् pos=i
भीष्मे भीष्म pos=n,g=m,c=7,n=s
निहतान् निहन् pos=va,g=m,c=2,n=p,f=part
पश्य पश् pos=v,p=2,n=s,l=lot
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
मया मद् pos=n,g=,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
रणे रण pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
सुहृद् सुहृद् pos=n,comp=y
गण गण pos=n,comp=y
बान्धवान् बान्धव pos=n,g=m,c=2,n=p