Original

अन्योन्यं हि रणे शूराः केशेष्वाक्षिप्य मारिष ।नखैर्दन्तैरयुध्यन्त मुष्टिभिर्जानुभिस्तथा ॥ ४४ ॥

Segmented

अन्योन्यम् हि रणे शूराः केशेषु आक्षिप्य मारिष नखैः दन्तैः अयुध्यन्त मुष्टिभिः जानुभिः तथा

Analysis

Word Lemma Parse
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
हि हि pos=i
रणे रण pos=n,g=m,c=7,n=s
शूराः शूर pos=n,g=m,c=1,n=p
केशेषु केश pos=n,g=m,c=7,n=p
आक्षिप्य आक्षिप् pos=vi
मारिष मारिष pos=n,g=m,c=8,n=s
नखैः नख pos=n,g=m,c=3,n=p
दन्तैः दन्त pos=n,g=m,c=3,n=p
अयुध्यन्त युध् pos=v,p=3,n=p,l=lan
मुष्टिभिः मुष्टि pos=n,g=m,c=3,n=p
जानुभिः जानु pos=n,g=m,c=3,n=p
तथा तथा pos=i