Original

यथा हि गोवृषो वर्षं संधारयति खात्पतत् ।भीमस्तथा द्रोणमुक्तं शरवर्षमदीधरत् ॥ ३१ ॥

Segmented

यथा हि गो वृषः वर्षम् संधारयति खात् पतत् भीमः तथा द्रोण-मुक्तम् शर-वर्षम् अदीधरत्

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
गो गो pos=i
वृषः वृष pos=n,g=m,c=1,n=s
वर्षम् वर्ष pos=n,g=n,c=2,n=s
संधारयति संधारय् pos=v,p=3,n=s,l=lat
खात् pos=n,g=n,c=5,n=s
पतत् पत् pos=va,g=n,c=2,n=s,f=part
भीमः भीम pos=n,g=m,c=1,n=s
तथा तथा pos=i
द्रोण द्रोण pos=n,comp=y
मुक्तम् मुच् pos=va,g=m,c=2,n=s,f=part
शर शर pos=n,comp=y
वर्षम् वर्ष pos=n,g=m,c=2,n=s
अदीधरत् धृ pos=v,p=3,n=s,l=lun