Original

स तयाभिहतो राजंस्तेन बाहुविमुक्तया ।संजातरुधिरोत्पीडः पपात च ममार च ॥ ९ ॥

Segmented

स तया अभिहतः राजन् तेन बाहु-विमुक्तया संजात-रुधिर-उत्पीडः पपात च ममार च

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
तेन तद् pos=n,g=m,c=3,n=s
बाहु बाहु pos=n,comp=y
विमुक्तया विमुच् pos=va,g=f,c=3,n=s,f=part
संजात संजन् pos=va,comp=y,f=part
रुधिर रुधिर pos=n,comp=y
उत्पीडः उत्पीड pos=n,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
pos=i
ममार मृ pos=v,p=3,n=s,l=lit
pos=i