Original

संप्रदीप्तां महोल्काभामशनीं मघवानिव ।समुद्यच्छन्महाबाहुर्जिघांसुस्तनयं तव ॥ ५ ॥

Segmented

संप्रदीप्ताम् महा-उल्का-आभाम् अशनीम् मघवान् इव समुद्यम् महा-बाहुः जिघांसुः तनयम् तव

Analysis

Word Lemma Parse
संप्रदीप्ताम् संप्रदीप् pos=va,g=f,c=2,n=s,f=part
महा महत् pos=a,comp=y
उल्का उल्का pos=n,comp=y
आभाम् आभ pos=a,g=f,c=2,n=s
अशनीम् अशनि pos=n,g=f,c=2,n=s
मघवान् मघवन् pos=n,g=,c=1,n=s
इव इव pos=i
समुद्यम् समुद्यम् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
तनयम् तनय pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s