Original

चतुर्भिरथ नाराचैरावन्त्यस्य महात्मनः ।जघान चतुरो वाहान्क्रोधसंरक्तलोचनः ॥ ३६ ॥

Segmented

चतुर्भिः अथ नाराचैः आवन्त्यस्य महात्मनः जघान चतुरो वाहान् क्रोध-संरक्त-लोचनः

Analysis

Word Lemma Parse
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
अथ अथ pos=i
नाराचैः नाराच pos=n,g=m,c=3,n=p
आवन्त्यस्य आवन्त्य pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
जघान हन् pos=v,p=3,n=s,l=lit
चतुरो चतुर् pos=n,g=m,c=2,n=p
वाहान् वाह pos=n,g=m,c=2,n=p
क्रोध क्रोध pos=n,comp=y
संरक्त संरञ्ज् pos=va,comp=y,f=part
लोचनः लोचन pos=n,g=m,c=1,n=s