Original

सिन्धुराज्ञोऽर्धचन्द्रेण वाराहं स्वर्णभूषितम् ।उन्ममाथ महाराज द्वितीयेनाच्छिनद्धनुः ॥ ३५ ॥

Segmented

सिन्धु-राज्ञः ऽर्धचन्द्रेण वाराहम् स्वर्ण-भूषितम् उन्ममाथ महा-राज द्वितीयेन आच्छिनत् धनुः

Analysis

Word Lemma Parse
सिन्धु सिन्धु pos=n,comp=y
राज्ञः राजन् pos=n,g=m,c=6,n=s
ऽर्धचन्द्रेण अर्धचन्द्र pos=n,g=m,c=3,n=s
वाराहम् वाराह pos=n,g=m,c=2,n=s
स्वर्ण स्वर्ण pos=n,comp=y
भूषितम् भूषय् pos=va,g=m,c=2,n=s,f=part
उन्ममाथ उन्मथ् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
द्वितीयेन द्वितीय pos=a,g=m,c=3,n=s
आच्छिनत् आच्छिद् pos=v,p=3,n=s,l=lan
धनुः धनुस् pos=n,g=n,c=2,n=s