Original

विविंशतेश्च द्रौणेश्च यन्तारौ समताडयत् ।तौ पेततू रथोपस्थे रश्मीनुत्सृज्य वाजिनाम् ॥ ३४ ॥

Segmented

विविंशति च द्रौणि च यन्तारौ समताडयत् तौ पेततू रथोपस्थे रश्मीन् उत्सृज्य वाजिनाम्

Analysis

Word Lemma Parse
विविंशति विविंशति pos=n,g=m,c=6,n=s
pos=i
द्रौणि द्रौणि pos=n,g=m,c=6,n=s
pos=i
यन्तारौ यन्तृ pos=n,g=m,c=2,n=d
समताडयत् संताडय् pos=v,p=3,n=s,l=lan
तौ तद् pos=n,g=m,c=1,n=d
पेततू पत् pos=v,p=3,n=d,l=lit
रथोपस्थे रथोपस्थ pos=n,g=m,c=7,n=s
रश्मीन् रश्मि pos=n,g=m,c=2,n=p
उत्सृज्य उत्सृज् pos=vi
वाजिनाम् वाजिन् pos=n,g=m,c=6,n=p