Original

ततः पुनरमेयात्मा नाराचान्दश पञ्च च ।भूरिश्रवसि संक्रुद्धः प्राहिणोद्भरतर्षभ ।ते वर्म भित्त्वा तस्याशु प्राविशन्मेदिनीतलम् ॥ ३३ ॥

Segmented

ततः पुनः अमेय-आत्मा नाराचान् दश पञ्च च भूरिश्रवसि संक्रुद्धः प्राहिणोद् भरत-ऋषभ ते वर्म भित्त्वा तस्य आशु प्राविशत् मेदिनी-तलम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पुनः पुनर् pos=i
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
नाराचान् नाराच pos=n,g=m,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
pos=i
भूरिश्रवसि भूरिश्रवस् pos=n,g=m,c=7,n=s
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
प्राहिणोद् प्रहि pos=v,p=3,n=s,l=lan
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
ते तद् pos=n,g=m,c=1,n=p
वर्म वर्मन् pos=n,g=n,c=2,n=s
भित्त्वा भिद् pos=vi
तस्य तद् pos=n,g=m,c=6,n=s
आशु आशु pos=i
प्राविशत् प्रविश् pos=v,p=3,n=s,l=lan
मेदिनी मेदिनी pos=n,comp=y
तलम् तल pos=n,g=n,c=2,n=s