Original

पूर्णायतविसृष्टेन सम्यक्प्रणिहितेन च ।जत्रुदेशे समासाद्य विकर्णं समताडयत् ।न्यषीदत्स रथोपस्थे शोणितेन परिप्लुतः ॥ ३२ ॥

Segmented

पूर्ण-आयत-विसृष्टेन सम्यक् प्रणिहितेन च जत्रु-देशे समासाद्य विकर्णम् समताडयत् न्यषीदत् स रथोपस्थे शोणितेन परिप्लुतः

Analysis

Word Lemma Parse
पूर्ण पूर्ण pos=a,comp=y
आयत आयम् pos=va,comp=y,f=part
विसृष्टेन विसृज् pos=va,g=m,c=3,n=s,f=part
सम्यक् सम्यक् pos=i
प्रणिहितेन प्रणिधा pos=va,g=m,c=3,n=s,f=part
pos=i
जत्रु जत्रु pos=n,comp=y
देशे देश pos=n,g=m,c=7,n=s
समासाद्य समासादय् pos=vi
विकर्णम् विकर्ण pos=n,g=m,c=2,n=s
समताडयत् संताडय् pos=v,p=3,n=s,l=lan
न्यषीदत् निषद् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
रथोपस्थे रथोपस्थ pos=n,g=m,c=7,n=s
शोणितेन शोणित pos=n,g=n,c=3,n=s
परिप्लुतः परिप्लु pos=va,g=m,c=1,n=s,f=part