Original

बाह्लिकं च त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे ।कृपमेकेन विव्याध चित्रसेनं त्रिभिः शरैः ॥ ३१ ॥

Segmented

बाह्लिकम् च त्रिभिः बाणैः अभ्यविध्यत् स्तनान्तरे कृपम् एकेन विव्याध चित्रसेनम् त्रिभिः शरैः

Analysis

Word Lemma Parse
बाह्लिकम् बाह्लिक pos=n,g=m,c=2,n=s
pos=i
त्रिभिः त्रि pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
अभ्यविध्यत् अभिव्यध् pos=v,p=3,n=s,l=lan
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s
कृपम् कृप pos=n,g=m,c=2,n=s
एकेन एक pos=n,g=m,c=3,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
चित्रसेनम् चित्रसेन pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p