Original

ततः परमसंक्रुद्धो विस्फार्य सुमहद्धनुः ।राक्षसेन्द्रो महाबाहुर्विनदन्भैरवं रवम् ॥ २९ ॥

Segmented

ततः परम-संक्रुद्धः विस्फार्य सु महत् धनुः राक्षस-इन्द्रः महा-बाहुः विनदन् भैरवम् रवम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
परम परम pos=a,comp=y
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
विस्फार्य विस्फारय् pos=vi
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
विनदन् विनद् pos=va,g=m,c=1,n=s,f=part
भैरवम् भैरव pos=a,g=m,c=2,n=s
रवम् रव pos=n,g=m,c=2,n=s