Original

वीरबाहुविसृष्टानां तोमराणां विशां पते ।रूपमासीद्वियत्स्थानां सर्पाणां सर्पतामिव ॥ २८ ॥

Segmented

वीर-बाहु-विसृष्टानाम् तोमराणाम् विशाम् पते रूपम् आसीद् वियन्त्-स्थानाम् सर्पाणाम् सर्पताम् इव

Analysis

Word Lemma Parse
वीर वीर pos=n,comp=y
बाहु बाहु pos=n,comp=y
विसृष्टानाम् विसृज् pos=va,g=m,c=6,n=p,f=part
तोमराणाम् तोमर pos=n,g=m,c=6,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
वियन्त् वियन्त् pos=n,comp=y
स्थानाम् स्थ pos=a,g=m,c=6,n=p
सर्पाणाम् सर्प pos=n,g=m,c=6,n=p
सर्पताम् सृप् pos=va,g=m,c=6,n=p,f=part
इव इव pos=i