Original

धनुषां कूजतां शब्दः सर्वतस्तुमुलोऽभवत् ।अश्रूयत महाराज वंशानां दह्यतामिव ॥ २६ ॥

Segmented

धनुषाम् कूजताम् शब्दः सर्वतस् तुमुलः ऽभवत् अश्रूयत महा-राज वंशानाम् दह्यताम् इव

Analysis

Word Lemma Parse
धनुषाम् धनुस् pos=n,g=n,c=6,n=p
कूजताम् कूज् pos=va,g=n,c=6,n=p,f=part
शब्दः शब्द pos=n,g=m,c=1,n=s
सर्वतस् सर्वतस् pos=i
तुमुलः तुमुल pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
अश्रूयत श्रु pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
वंशानाम् वंश pos=n,g=m,c=6,n=p
दह्यताम् दह् pos=va,g=m,c=6,n=p,f=part
इव इव pos=i