Original

तदनीकमनाधृष्यं पालितं लोकसत्तमैः ।आततायिनमायान्तं प्रेक्ष्य राक्षससत्तमः ।नाकम्पत महाबाहुर्मैनाक इव पर्वतः ॥ २३ ॥

Segmented

तद् अनीकम् अनाधृष्यम् पालितम् लोक-सत्तमैः आततायिनम् आयान्तम् प्रेक्ष्य राक्षस-सत्तमः न अकम्पत महा-बाहुः मैनाक इव पर्वतः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अनीकम् अनीक pos=n,g=n,c=2,n=s
अनाधृष्यम् अनाधृष्य pos=a,g=n,c=2,n=s
पालितम् पालय् pos=va,g=n,c=2,n=s,f=part
लोक लोक pos=n,comp=y
सत्तमैः सत्तम pos=a,g=m,c=3,n=p
आततायिनम् आततायिन् pos=a,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
प्रेक्ष्य प्रेक्ष् pos=vi
राक्षस राक्षस pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
pos=i
अकम्पत कम्प् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
मैनाक मैनाक pos=n,g=m,c=1,n=s
इव इव pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s