Original

अश्वत्थामा विकर्णश्च आवन्त्यश्च बृहद्बलः ।रथाश्चानेकसाहस्रा ये तेषामनुयायिनः ।अभिद्रुतं परीप्सन्तः पुत्रं दुर्योधनं तव ॥ २२ ॥

Segmented

अश्वत्थामा विकर्णः च आवन्त्यः च बृहद्बलः रथाः च अनेक-साहस्राः ये तेषाम् अनुयायिनः अभिद्रुतम् परीप्सन्तः पुत्रम् दुर्योधनम् तव

Analysis

Word Lemma Parse
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
pos=i
आवन्त्यः आवन्त्य pos=n,g=m,c=1,n=s
pos=i
बृहद्बलः बृहद्बल pos=n,g=m,c=1,n=s
रथाः रथ pos=n,g=m,c=1,n=p
pos=i
अनेक अनेक pos=a,comp=y
साहस्राः साहस्र pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
अनुयायिनः अनुयायिन् pos=a,g=m,c=1,n=p
अभिद्रुतम् अभिद्रु pos=va,g=m,c=2,n=s,f=part
परीप्सन्तः परीप्स् pos=va,g=m,c=1,n=p,f=part
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s