Original

पितामहवचः श्रुत्वा त्वरमाणा महारथाः ।उत्तमं जवमास्थाय प्रययुर्यत्र कौरवः ॥ २० ॥

Segmented

पितामह-वचः श्रुत्वा त्वरमाणा महा-रथाः उत्तमम् जवम् आस्थाय प्रययुः यत्र कौरवः

Analysis

Word Lemma Parse
पितामह पितामह pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
त्वरमाणा त्वर् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
जवम् जव pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
प्रययुः प्रया pos=v,p=3,n=p,l=lit
यत्र यत्र pos=i
कौरवः कौरव pos=n,g=m,c=1,n=s