Original

ततः क्रोधसमाविष्टो निःश्वसन्निव पन्नगः ।संशयं परमं प्राप्तः पुत्रस्ते भरतर्षभ ॥ २ ॥

Segmented

ततः क्रोध-समाविष्टः निःश्वसन्न् इव पन्नगः संशयम् परमम् प्राप्तः पुत्रः ते भरत-ऋषभ

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्रोध क्रोध pos=n,comp=y
समाविष्टः समाविश् pos=va,g=m,c=1,n=s,f=part
निःश्वसन्न् निःश्वस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
पन्नगः पन्नग pos=n,g=m,c=1,n=s
संशयम् संशय pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s