Original

अभिद्रुतं महाभागं राक्षसेन दुरात्मना ।एतद्धि परमं कृत्यं सर्वेषां नः परंतपाः ॥ १९ ॥

Segmented

अभिद्रुतम् महाभागम् राक्षसेन दुरात्मना एतत् हि परमम् कृत्यम् सर्वेषाम् नः परंतपाः

Analysis

Word Lemma Parse
अभिद्रुतम् अभिद्रु pos=va,g=m,c=2,n=s,f=part
महाभागम् महाभाग pos=a,g=m,c=2,n=s
राक्षसेन राक्षस pos=n,g=m,c=3,n=s
दुरात्मना दुरात्मन् pos=a,g=m,c=3,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
हि हि pos=i
परमम् परम pos=a,g=n,c=1,n=s
कृत्यम् कृत्य pos=n,g=n,c=1,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
नः मद् pos=n,g=,c=6,n=p
परंतपाः परंतप pos=a,g=m,c=8,n=p