Original

यथैष निनदो घोरः श्रूयते राक्षसेरितः ।हैडिम्बो युध्यते नूनं राज्ञा दुर्योधनेन ह ॥ १७ ॥

Segmented

यथा एष निनदो घोरः श्रूयते राक्षस-ईरितः हैडिम्बो युध्यते नूनम् राज्ञा दुर्योधनेन ह

Analysis

Word Lemma Parse
यथा यथा pos=i
एष एतद् pos=n,g=m,c=1,n=s
निनदो निनद pos=n,g=m,c=1,n=s
घोरः घोर pos=a,g=m,c=1,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
राक्षस राक्षस pos=n,comp=y
ईरितः ईरय् pos=va,g=m,c=1,n=s,f=part
हैडिम्बो हैडिम्ब pos=n,g=m,c=1,n=s
युध्यते युध् pos=v,p=3,n=s,l=lat
नूनम् नूनम् pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
दुर्योधनेन दुर्योधन pos=n,g=m,c=3,n=s
pos=i