Original

तं श्रुत्वा निनदं घोरं तस्य भीष्मस्य रक्षसः ।आचार्यमुपसंगम्य भीष्मः शांतनवोऽब्रवीत् ॥ १६ ॥

Segmented

तम् श्रुत्वा निनदम् घोरम् तस्य भीष्मस्य रक्षसः आचार्यम् उपसंगम्य भीष्मः शांतनवो ऽब्रवीत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
निनदम् निनद pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
तस्य तद् pos=n,g=n,c=6,n=s
भीष्मस्य भीष्म pos=a,g=n,c=6,n=s
रक्षसः रक्षस् pos=n,g=n,c=6,n=s
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
उपसंगम्य उपसंगम् pos=vi
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शांतनवो शांतनव pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan