Original

भूय एव ननादोग्रः क्रोधसंरक्तलोचनः ।त्रासयन्सर्वभूतानि युगान्ते जलदो यथा ॥ १५ ॥

Segmented

भूय एव ननाद उग्रः क्रोध-संरक्त-लोचनः त्रासयन् सर्व-भूतानि युग-अन्ते जलदो यथा

Analysis

Word Lemma Parse
भूय भूयस् pos=i
एव एव pos=i
ननाद नद् pos=v,p=3,n=s,l=lit
उग्रः उग्र pos=a,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
संरक्त संरञ्ज् pos=va,comp=y,f=part
लोचनः लोचन pos=n,g=m,c=1,n=s
त्रासयन् त्रासय् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=2,n=p
युग युग pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
जलदो जलद pos=n,g=m,c=1,n=s
यथा यथा pos=i