Original

तमापतन्तं संप्रेक्ष्य बाणमिन्द्राशनिप्रभम् ।लाघवाद्वञ्चयामास महाकायो घटोत्कचः ॥ १४ ॥

Segmented

तम् आपतन्तम् सम्प्रेक्ष्य बाणम् इन्द्र-अशनि-प्रभम् लाघवाद् वञ्चयामास महा-कायः घटोत्कचः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
बाणम् बाण pos=n,g=m,c=2,n=s
इन्द्र इन्द्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
प्रभम् प्रभा pos=n,g=m,c=2,n=s
लाघवाद् लाघव pos=n,g=n,c=5,n=s
वञ्चयामास वञ्चय् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
कायः काय pos=n,g=m,c=1,n=s
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s