Original

संधाय च शितं बाणं कालाग्निसमतेजसम् ।मुमोच परमक्रुद्धस्तस्मिन्घोरे निशाचरे ॥ १३ ॥

Segmented

संधाय च शितम् बाणम् कालाग्नि-सम-तेजसम् मुमोच परम-क्रुद्धः तस्मिन् घोरे निशाचरे

Analysis

Word Lemma Parse
संधाय संधा pos=vi
pos=i
शितम् शा pos=va,g=m,c=2,n=s,f=part
बाणम् बाण pos=n,g=m,c=2,n=s
कालाग्नि कालाग्नि pos=n,comp=y
सम सम pos=n,comp=y
तेजसम् तेजस् pos=n,g=m,c=2,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
घोरे घोर pos=a,g=m,c=7,n=s
निशाचरे निशाचर pos=n,g=m,c=7,n=s