Original

क्षत्रधर्मं पुरस्कृत्य आत्मनश्चाभिमानिताम् ।प्राप्तेऽपक्रमणे राजा तस्थौ गिरिरिवाचलः ॥ १२ ॥

Segmented

क्षत्र-धर्मम् पुरस्कृत्य आत्मनः च अभिमानिन्-ताम् प्राप्ते ऽपक्रमणे राजा तस्थौ गिरिः इव अचलः

Analysis

Word Lemma Parse
क्षत्र क्षत्र pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
pos=i
अभिमानिन् अभिमानिन् pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
प्राप्ते प्राप् pos=va,g=n,c=7,n=s,f=part
ऽपक्रमणे अपक्रमण pos=n,g=n,c=7,n=s
राजा राजन् pos=n,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
गिरिः गिरि pos=n,g=m,c=1,n=s
इव इव pos=i
अचलः अचल pos=a,g=m,c=1,n=s