Original

आविष्टा इव युध्यन्ते रक्षोभूता महाबलाः ।तावकाः पाण्डवेयाश्च संरब्धास्तात धन्विनः ॥ ८५ ॥

Segmented

आविष्टा इव युध्यन्ते रक्षः-भूताः महा-बलाः तावकाः पाण्डवेयाः च संरब्धाः तात धन्विनः

Analysis

Word Lemma Parse
आविष्टा आविश् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
युध्यन्ते युध् pos=v,p=3,n=p,l=lat
रक्षः रक्षस् pos=n,comp=y
भूताः भू pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
तावकाः तावक pos=a,g=m,c=1,n=p
पाण्डवेयाः पाण्डवेय pos=n,g=m,c=1,n=p
pos=i
संरब्धाः संरभ् pos=va,g=m,c=1,n=p,f=part
तात तात pos=n,g=m,c=8,n=s
धन्विनः धन्विन् pos=a,g=m,c=1,n=p