Original

दृष्ट्वा द्रोणस्य विक्रान्तं पाण्डवान्भयमाविशत् ।एक एव रणे शक्तो हन्तुमस्मान्ससैनिकान् ॥ ८२ ॥

Segmented

दृष्ट्वा द्रोणस्य विक्रान्तम् पाण्डवान् भयम् आविशत् एक एव रणे शक्तो हन्तुम् अस्मान् स सैनिकान्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
विक्रान्तम् विक्रान्त pos=n,g=n,c=2,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
भयम् भय pos=n,g=n,c=1,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan
एक एक pos=n,g=m,c=1,n=s
एव एव pos=i
रणे रण pos=n,g=m,c=7,n=s
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
हन्तुम् हन् pos=vi
अस्मान् मद् pos=n,g=m,c=2,n=p
pos=i
सैनिकान् सैनिक pos=n,g=m,c=2,n=p