Original

तथैव भीमसेनस्य पार्षतस्य च भारत ।रौद्रमासीत्तदा युद्धं सात्वतस्य च धन्विनः ॥ ८१ ॥

Segmented

तथा एव भीमसेनस्य पार्षतस्य च भारत रौद्रम् आसीत् तदा युद्धम् सात्वतस्य च धन्विनः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
पार्षतस्य पार्षत pos=n,g=m,c=6,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
रौद्रम् रौद्र pos=a,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
सात्वतस्य सात्वत pos=n,g=m,c=6,n=s
pos=i
धन्विनः धन्विन् pos=a,g=m,c=6,n=s