Original

भार्यार्थं तां च जग्राह पार्थः कामवशानुगाम् ।एवमेष समुत्पन्नः परक्षेत्रेऽर्जुनात्मजः ॥ ८ ॥

Segmented

भार्या-अर्थम् ताम् च जग्राह पार्थः काम-वश-अनुगाम् एवम् एष समुत्पन्नः पर-क्षेत्रे अर्जुन-आत्मजः

Analysis

Word Lemma Parse
भार्या भार्या pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
पार्थः पार्थ pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
वश वश pos=n,comp=y
अनुगाम् अनुग pos=a,g=f,c=2,n=s
एवम् एवम् pos=i
एष एतद् pos=n,g=m,c=1,n=s
समुत्पन्नः समुत्पद् pos=va,g=m,c=1,n=s,f=part
पर पर pos=n,comp=y
क्षेत्रे क्षेत्र pos=n,g=n,c=7,n=s
अर्जुन अर्जुन pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s