Original

मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः ।बाहुभिः समयुध्यन्त समवेताः परस्परम् ॥ ७७ ॥

Segmented

मुक्तकेशा विकवचा विरथाः छिन्न-कार्मुकाः बाहुभिः समयुध्यन्त समवेताः परस्परम्

Analysis

Word Lemma Parse
मुक्तकेशा मुक्तकेश pos=a,g=m,c=1,n=p
विकवचा विकवच pos=a,g=m,c=1,n=p
विरथाः विरथ pos=a,g=m,c=1,n=p
छिन्न छिद् pos=va,comp=y,f=part
कार्मुकाः कार्मुक pos=n,g=m,c=1,n=p
बाहुभिः बाहु pos=n,g=m,c=3,n=p
समयुध्यन्त संयुध् pos=v,p=3,n=p,l=lan
समवेताः समवे pos=va,g=m,c=1,n=p,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s