Original

तथैव तावका राजन्सृञ्जयाश्च महाबलाः ।जुह्वतः समरे प्राणान्निजघ्नुरितरेतरम् ॥ ७६ ॥

Segmented

तथा एव तावका राजन् सृञ्जयाः च महा-बलाः जुह्वतः समरे प्राणान् निजघ्नुः इतरेतरम्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
तावका तावक pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
जुह्वतः हु pos=va,g=m,c=2,n=p,f=part
समरे समर pos=n,g=n,c=7,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
निजघ्नुः निहन् pos=v,p=3,n=p,l=lit
इतरेतरम् इतरेतर pos=n,g=m,c=2,n=s