Original

अजानन्नर्जुनश्चापि निहतं पुत्रमौरसम् ।जघान समरे शूरान्राज्ञस्तान्भीष्मरक्षिणः ॥ ७५ ॥

Segmented

अजानन्न् अर्जुनः च अपि निहतम् पुत्रम् औरसम् जघान समरे शूरान् राज्ञः तान् भीष्म-रक्षिणः

Analysis

Word Lemma Parse
अजानन्न् अजानत् pos=a,g=m,c=1,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
औरसम् औरस pos=n,g=m,c=2,n=s
जघान हन् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
शूरान् शूर pos=n,g=m,c=2,n=p
राज्ञः राजन् pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
भीष्म भीष्म pos=n,comp=y
रक्षिणः रक्षिन् pos=a,g=m,c=2,n=p