Original

तथा पत्तिरथौघाश्च हयाश्च बहवो रणे ।रथिभिर्निहता राजंस्तव तेषां च संकुले ॥ ७४ ॥

Segmented

तथा पत्ति-रथ-ओघाः च हयाः च बहवो रणे रथिभिः निहता राजन् ते तेषाम् च संकुले

Analysis

Word Lemma Parse
तथा तथा pos=i
पत्ति पत्ति pos=n,comp=y
रथ रथ pos=n,comp=y
ओघाः ओघ pos=n,g=m,c=1,n=p
pos=i
हयाः हय pos=n,g=m,c=1,n=p
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s
रथिभिः रथिन् pos=n,g=m,c=3,n=p
निहता निहन् pos=va,g=m,c=1,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
संकुले संकुल pos=n,g=n,c=7,n=s