Original

हया गजाः पदाताश्च विमिश्रा दन्तिभिर्हताः ।रथाश्च दन्तिनश्चैव पत्तिभिस्तत्र सूदिताः ॥ ७३ ॥

Segmented

हया गजाः पदाताः च विमिश्रा दन्तिभिः हताः रथाः च दन्तिन् च एव पत्ति तत्र सूदिताः

Analysis

Word Lemma Parse
हया हय pos=n,g=m,c=1,n=p
गजाः गज pos=n,g=m,c=1,n=p
पदाताः पदात pos=n,g=m,c=1,n=p
pos=i
विमिश्रा विमिश्र pos=a,g=m,c=1,n=p
दन्तिभिः दन्तिन् pos=n,g=m,c=3,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part
रथाः रथ pos=n,g=m,c=1,n=p
pos=i
दन्तिन् दन्तिन् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
पत्ति पत्ति pos=n,g=m,c=3,n=p
तत्र तत्र pos=i
सूदिताः सूदय् pos=va,g=m,c=1,n=p,f=part